Declension table of ?tiryakpratimukhāgata

Deva

MasculineSingularDualPlural
Nominativetiryakpratimukhāgataḥ tiryakpratimukhāgatau tiryakpratimukhāgatāḥ
Vocativetiryakpratimukhāgata tiryakpratimukhāgatau tiryakpratimukhāgatāḥ
Accusativetiryakpratimukhāgatam tiryakpratimukhāgatau tiryakpratimukhāgatān
Instrumentaltiryakpratimukhāgatena tiryakpratimukhāgatābhyām tiryakpratimukhāgataiḥ tiryakpratimukhāgatebhiḥ
Dativetiryakpratimukhāgatāya tiryakpratimukhāgatābhyām tiryakpratimukhāgatebhyaḥ
Ablativetiryakpratimukhāgatāt tiryakpratimukhāgatābhyām tiryakpratimukhāgatebhyaḥ
Genitivetiryakpratimukhāgatasya tiryakpratimukhāgatayoḥ tiryakpratimukhāgatānām
Locativetiryakpratimukhāgate tiryakpratimukhāgatayoḥ tiryakpratimukhāgateṣu

Compound tiryakpratimukhāgata -

Adverb -tiryakpratimukhāgatam -tiryakpratimukhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria