सुबन्तावली ?तिर्यग्योनि आ

Roma

स्त्रीएकद्विबहु
प्रथमातिर्यग्योनि आ तिर्यग्योनि ए तिर्यग्योनि आः
सम्बोधनम्तिर्यग्योनि ए तिर्यग्योनि ए तिर्यग्योनि आः
द्वितीयातिर्यग्योनि आम् तिर्यग्योनि ए तिर्यग्योनि आः
तृतीयातिर्यग्योनि अया तिर्यग्योनि आभ्याम् तिर्यग्योनि आभिः
चतुर्थीतिर्यग्योनि आयै तिर्यग्योनि आभ्याम् तिर्यग्योनि आभ्यः
पञ्चमीतिर्यग्योनि आयाः तिर्यग्योनि आभ्याम् तिर्यग्योनि आभ्यः
षष्ठीतिर्यग्योनि आयाः तिर्यग्योनि अयोः तिर्यग्योनि आनाम्
सप्तमीतिर्यग्योनि आयाम् तिर्यग्योनि अयोः तिर्यग्योनि आसु

अव्यय ॰तिर्यग्योनि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria