Declension table of ?tiryagvalana

Deva

NeuterSingularDualPlural
Nominativetiryagvalanam tiryagvalane tiryagvalanāni
Vocativetiryagvalana tiryagvalane tiryagvalanāni
Accusativetiryagvalanam tiryagvalane tiryagvalanāni
Instrumentaltiryagvalanena tiryagvalanābhyām tiryagvalanaiḥ
Dativetiryagvalanāya tiryagvalanābhyām tiryagvalanebhyaḥ
Ablativetiryagvalanāt tiryagvalanābhyām tiryagvalanebhyaḥ
Genitivetiryagvalanasya tiryagvalanayoḥ tiryagvalanānām
Locativetiryagvalane tiryagvalanayoḥ tiryagvalaneṣu

Compound tiryagvalana -

Adverb -tiryagvalanam -tiryagvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria