Declension table of ?tiryagnāsa

Deva

NeuterSingularDualPlural
Nominativetiryagnāsam tiryagnāse tiryagnāsāni
Vocativetiryagnāsa tiryagnāse tiryagnāsāni
Accusativetiryagnāsam tiryagnāse tiryagnāsāni
Instrumentaltiryagnāsena tiryagnāsābhyām tiryagnāsaiḥ
Dativetiryagnāsāya tiryagnāsābhyām tiryagnāsebhyaḥ
Ablativetiryagnāsāt tiryagnāsābhyām tiryagnāsebhyaḥ
Genitivetiryagnāsasya tiryagnāsayoḥ tiryagnāsānām
Locativetiryagnāse tiryagnāsayoḥ tiryagnāseṣu

Compound tiryagnāsa -

Adverb -tiryagnāsam -tiryagnāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria