सुबन्तावली ?तिर्यग्जाति आ

Roma

स्त्रीएकद्विबहु
प्रथमातिर्यग्जाति आ तिर्यग्जाति ए तिर्यग्जाति आः
सम्बोधनम्तिर्यग्जाति ए तिर्यग्जाति ए तिर्यग्जाति आः
द्वितीयातिर्यग्जाति आम् तिर्यग्जाति ए तिर्यग्जाति आः
तृतीयातिर्यग्जाति अया तिर्यग्जाति आभ्याम् तिर्यग्जाति आभिः
चतुर्थीतिर्यग्जाति आयै तिर्यग्जाति आभ्याम् तिर्यग्जाति आभ्यः
पञ्चमीतिर्यग्जाति आयाः तिर्यग्जाति आभ्याम् तिर्यग्जाति आभ्यः
षष्ठीतिर्यग्जाति आयाः तिर्यग्जाति अयोः तिर्यग्जाति आनाम्
सप्तमीतिर्यग्जाति आयाम् तिर्यग्जाति अयोः तिर्यग्जाति आसु

अव्यय ॰तिर्यग्जाति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria