Declension table of ?tiryagghātinī

Deva

FeminineSingularDualPlural
Nominativetiryagghātinī tiryagghātinyau tiryagghātinyaḥ
Vocativetiryagghātini tiryagghātinyau tiryagghātinyaḥ
Accusativetiryagghātinīm tiryagghātinyau tiryagghātinīḥ
Instrumentaltiryagghātinyā tiryagghātinībhyām tiryagghātinībhiḥ
Dativetiryagghātinyai tiryagghātinībhyām tiryagghātinībhyaḥ
Ablativetiryagghātinyāḥ tiryagghātinībhyām tiryagghātinībhyaḥ
Genitivetiryagghātinyāḥ tiryagghātinyoḥ tiryagghātinīnām
Locativetiryagghātinyām tiryagghātinyoḥ tiryagghātinīṣu

Compound tiryagghātini - tiryagghātinī -

Adverb -tiryagghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria