सुबन्तावली ?तिर्यग्गमन

Roma

नपुंसकम्एकद्विबहु
प्रथमातिर्यग्गमनम् तिर्यग्गमने तिर्यग्गमनानि
सम्बोधनम्तिर्यग्गमन तिर्यग्गमने तिर्यग्गमनानि
द्वितीयातिर्यग्गमनम् तिर्यग्गमने तिर्यग्गमनानि
तृतीयातिर्यग्गमनेन तिर्यग्गमनाभ्याम् तिर्यग्गमनैः
चतुर्थीतिर्यग्गमनाय तिर्यग्गमनाभ्याम् तिर्यग्गमनेभ्यः
पञ्चमीतिर्यग्गमनात् तिर्यग्गमनाभ्याम् तिर्यग्गमनेभ्यः
षष्ठीतिर्यग्गमनस्य तिर्यग्गमनयोः तिर्यग्गमनानाम्
सप्तमीतिर्यग्गमने तिर्यग्गमनयोः तिर्यग्गमनेषु

समास तिर्यग्गमन

अव्यय ॰तिर्यग्गमनम् ॰तिर्यग्गमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria