सुबन्तावली ?तिर्यग्गम

Roma

पुमान्एकद्विबहु
प्रथमातिर्यग्गमः तिर्यग्गमौ तिर्यग्गमाः
सम्बोधनम्तिर्यग्गम तिर्यग्गमौ तिर्यग्गमाः
द्वितीयातिर्यग्गमम् तिर्यग्गमौ तिर्यग्गमान्
तृतीयातिर्यग्गमेण तिर्यग्गमाभ्याम् तिर्यग्गमैः तिर्यग्गमेभिः
चतुर्थीतिर्यग्गमाय तिर्यग्गमाभ्याम् तिर्यग्गमेभ्यः
पञ्चमीतिर्यग्गमात् तिर्यग्गमाभ्याम् तिर्यग्गमेभ्यः
षष्ठीतिर्यग्गमस्य तिर्यग्गमयोः तिर्यग्गमाणाम्
सप्तमीतिर्यग्गमे तिर्यग्गमयोः तिर्यग्गमेषु

समास तिर्यग्गम

अव्यय ॰तिर्यग्गमम् ॰तिर्यग्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria