सुबन्तावली ?तिर्यगयन

Roma

नपुंसकम्एकद्विबहु
प्रथमातिर्यगयनम् तिर्यगयने तिर्यगयनानि
सम्बोधनम्तिर्यगयन तिर्यगयने तिर्यगयनानि
द्वितीयातिर्यगयनम् तिर्यगयने तिर्यगयनानि
तृतीयातिर्यगयनेन तिर्यगयनाभ्याम् तिर्यगयनैः
चतुर्थीतिर्यगयनाय तिर्यगयनाभ्याम् तिर्यगयनेभ्यः
पञ्चमीतिर्यगयनात् तिर्यगयनाभ्याम् तिर्यगयनेभ्यः
षष्ठीतिर्यगयनस्य तिर्यगयनयोः तिर्यगयनानाम्
सप्तमीतिर्यगयने तिर्यगयनयोः तिर्यगयनेषु

समास तिर्यगयन

अव्यय ॰तिर्यगयनम् ॰तिर्यगयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria