Declension table of ?tiryagapāṅga

Deva

NeuterSingularDualPlural
Nominativetiryagapāṅgam tiryagapāṅge tiryagapāṅgāṇi
Vocativetiryagapāṅga tiryagapāṅge tiryagapāṅgāṇi
Accusativetiryagapāṅgam tiryagapāṅge tiryagapāṅgāṇi
Instrumentaltiryagapāṅgeṇa tiryagapāṅgābhyām tiryagapāṅgaiḥ
Dativetiryagapāṅgāya tiryagapāṅgābhyām tiryagapāṅgebhyaḥ
Ablativetiryagapāṅgāt tiryagapāṅgābhyām tiryagapāṅgebhyaḥ
Genitivetiryagapāṅgasya tiryagapāṅgayoḥ tiryagapāṅgāṇām
Locativetiryagapāṅge tiryagapāṅgayoḥ tiryagapāṅgeṣu

Compound tiryagapāṅga -

Adverb -tiryagapāṅgam -tiryagapāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria