Declension table of ?tiryagapāṅga

Deva

MasculineSingularDualPlural
Nominativetiryagapāṅgaḥ tiryagapāṅgau tiryagapāṅgāḥ
Vocativetiryagapāṅga tiryagapāṅgau tiryagapāṅgāḥ
Accusativetiryagapāṅgam tiryagapāṅgau tiryagapāṅgān
Instrumentaltiryagapāṅgeṇa tiryagapāṅgābhyām tiryagapāṅgaiḥ tiryagapāṅgebhiḥ
Dativetiryagapāṅgāya tiryagapāṅgābhyām tiryagapāṅgebhyaḥ
Ablativetiryagapāṅgāt tiryagapāṅgābhyām tiryagapāṅgebhyaḥ
Genitivetiryagapāṅgasya tiryagapāṅgayoḥ tiryagapāṅgāṇām
Locativetiryagapāṅge tiryagapāṅgayoḥ tiryagapāṅgeṣu

Compound tiryagapāṅga -

Adverb -tiryagapāṅgam -tiryagapāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria