सुबन्तावली ?तिर्यगन्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमातिर्यगन्तरम् तिर्यगन्तरे तिर्यगन्तराणि
सम्बोधनम्तिर्यगन्तर तिर्यगन्तरे तिर्यगन्तराणि
द्वितीयातिर्यगन्तरम् तिर्यगन्तरे तिर्यगन्तराणि
तृतीयातिर्यगन्तरेण तिर्यगन्तराभ्याम् तिर्यगन्तरैः
चतुर्थीतिर्यगन्तराय तिर्यगन्तराभ्याम् तिर्यगन्तरेभ्यः
पञ्चमीतिर्यगन्तरात् तिर्यगन्तराभ्याम् तिर्यगन्तरेभ्यः
षष्ठीतिर्यगन्तरस्य तिर्यगन्तरयोः तिर्यगन्तराणाम्
सप्तमीतिर्यगन्तरे तिर्यगन्तरयोः तिर्यगन्तरेषु

समास तिर्यगन्तर

अव्यय ॰तिर्यगन्तरम् ॰तिर्यगन्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria