सुबन्तावली ?तिर्यग

Roma

नपुंसकम्एकद्विबहु
प्रथमातिर्यगम् तिर्यगे तिर्यगाणि
सम्बोधनम्तिर्यग तिर्यगे तिर्यगाणि
द्वितीयातिर्यगम् तिर्यगे तिर्यगाणि
तृतीयातिर्यगेण तिर्यगाभ्याम् तिर्यगैः
चतुर्थीतिर्यगाय तिर्यगाभ्याम् तिर्यगेभ्यः
पञ्चमीतिर्यगात् तिर्यगाभ्याम् तिर्यगेभ्यः
षष्ठीतिर्यगस्य तिर्यगयोः तिर्यगाणाम्
सप्तमीतिर्यगे तिर्यगयोः तिर्यगेषु

समास तिर्यग

अव्यय ॰तिर्यगम् ॰तिर्यगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria