सुबन्तावली ?तिर्यद्र्यञ्चा

Roma

स्त्रीएकद्विबहु
प्रथमातिर्यद्र्यञ्चा तिर्यद्र्यञ्चे तिर्यद्र्यञ्चाः
सम्बोधनम्तिर्यद्र्यञ्चे तिर्यद्र्यञ्चे तिर्यद्र्यञ्चाः
द्वितीयातिर्यद्र्यञ्चाम् तिर्यद्र्यञ्चे तिर्यद्र्यञ्चाः
तृतीयातिर्यद्र्यञ्चया तिर्यद्र्यञ्चाभ्याम् तिर्यद्र्यञ्चाभिः
चतुर्थीतिर्यद्र्यञ्चायै तिर्यद्र्यञ्चाभ्याम् तिर्यद्र्यञ्चाभ्यः
पञ्चमीतिर्यद्र्यञ्चायाः तिर्यद्र्यञ्चाभ्याम् तिर्यद्र्यञ्चाभ्यः
षष्ठीतिर्यद्र्यञ्चायाः तिर्यद्र्यञ्चयोः तिर्यद्र्यञ्चानाम्
सप्तमीतिर्यद्र्यञ्चायाम् तिर्यद्र्यञ्चयोः तिर्यद्र्यञ्चासु

अव्यय ॰तिर्यद्र्यञ्चम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria