Declension table of tirohita

Deva

NeuterSingularDualPlural
Nominativetirohitam tirohite tirohitāni
Vocativetirohita tirohite tirohitāni
Accusativetirohitam tirohite tirohitāni
Instrumentaltirohitena tirohitābhyām tirohitaiḥ
Dativetirohitāya tirohitābhyām tirohitebhyaḥ
Ablativetirohitāt tirohitābhyām tirohitebhyaḥ
Genitivetirohitasya tirohitayoḥ tirohitānām
Locativetirohite tirohitayoḥ tirohiteṣu

Compound tirohita -

Adverb -tirohitam -tirohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria