Declension table of ?tirodhātavyā

Deva

FeminineSingularDualPlural
Nominativetirodhātavyā tirodhātavye tirodhātavyāḥ
Vocativetirodhātavye tirodhātavye tirodhātavyāḥ
Accusativetirodhātavyām tirodhātavye tirodhātavyāḥ
Instrumentaltirodhātavyayā tirodhātavyābhyām tirodhātavyābhiḥ
Dativetirodhātavyāyai tirodhātavyābhyām tirodhātavyābhyaḥ
Ablativetirodhātavyāyāḥ tirodhātavyābhyām tirodhātavyābhyaḥ
Genitivetirodhātavyāyāḥ tirodhātavyayoḥ tirodhātavyānām
Locativetirodhātavyāyām tirodhātavyayoḥ tirodhātavyāsu

Adverb -tirodhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria