Declension table of ?tirobhavitṛ

Deva

NeuterSingularDualPlural
Nominativetirobhavitṛ tirobhavitṛṇī tirobhavitṝṇi
Vocativetirobhavitṛ tirobhavitṛṇī tirobhavitṝṇi
Accusativetirobhavitṛ tirobhavitṛṇī tirobhavitṝṇi
Instrumentaltirobhavitṛṇā tirobhavitṛbhyām tirobhavitṛbhiḥ
Dativetirobhavitṛṇe tirobhavitṛbhyām tirobhavitṛbhyaḥ
Ablativetirobhavitṛṇaḥ tirobhavitṛbhyām tirobhavitṛbhyaḥ
Genitivetirobhavitṛṇaḥ tirobhavitṛṇoḥ tirobhavitṝṇām
Locativetirobhavitṛṇi tirobhavitṛṇoḥ tirobhavitṛṣu

Compound tirobhavitṛ -

Adverb -tirobhavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria