Declension table of tirobhāva

Deva

MasculineSingularDualPlural
Nominativetirobhāvaḥ tirobhāvau tirobhāvāḥ
Vocativetirobhāva tirobhāvau tirobhāvāḥ
Accusativetirobhāvam tirobhāvau tirobhāvān
Instrumentaltirobhāveṇa tirobhāvābhyām tirobhāvaiḥ tirobhāvebhiḥ
Dativetirobhāvāya tirobhāvābhyām tirobhāvebhyaḥ
Ablativetirobhāvāt tirobhāvābhyām tirobhāvebhyaḥ
Genitivetirobhāvasya tirobhāvayoḥ tirobhāvāṇām
Locativetirobhāve tirobhāvayoḥ tirobhāveṣu

Compound tirobhāva -

Adverb -tirobhāvam -tirobhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria