सुबन्तावली ?तिरो अह्न्य

Roma

पुमान्एकद्विबहु
प्रथमातिरो अह्न्यः तिरो अह्न्यौ तिरो अह्न्याः
सम्बोधनम्तिरो अह्न्य तिरो अह्न्यौ तिरो अह्न्याः
द्वितीयातिरो अह्न्यम् तिरो अह्न्यौ तिरो अह्न्यान्
तृतीयातिरो अह्न्येन तिरो अह्न्याभ्याम् तिरो अह्न्यैः तिरो अह्न्येभिः
चतुर्थीतिरो अह्न्याय तिरो अह्न्याभ्याम् तिरो अह्न्येभ्यः
पञ्चमीतिरो अह्न्यात् तिरो अह्न्याभ्याम् तिरो अह्न्येभ्यः
षष्ठीतिरो अह्न्यस्य तिरो अह्न्ययोः तिरो अह्न्यानाम्
सप्तमीतिरो अह्न्ये तिरो अह्न्ययोः तिरो अह्न्येषु

समास तिरो अह्न्य

अव्यय ॰तिरो अह्न्यम् ॰तिरो अह्न्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria