Declension table of ?tireta

Deva

NeuterSingularDualPlural
Nominativetiretam tirete tiretāni
Vocativetireta tirete tiretāni
Accusativetiretam tirete tiretāni
Instrumentaltiretena tiretābhyām tiretaiḥ
Dativetiretāya tiretābhyām tiretebhyaḥ
Ablativetiretāt tiretābhyām tiretebhyaḥ
Genitivetiretasya tiretayoḥ tiretānām
Locativetirete tiretayoḥ tireteṣu

Compound tireta -

Adverb -tiretam -tiretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria