सुबन्तावली ?तिरश्चिराजि आ

Roma

स्त्रीएकद्विबहु
प्रथमातिरश्चिराजि आ तिरश्चिराजि ए तिरश्चिराजि आः
सम्बोधनम्तिरश्चिराजि ए तिरश्चिराजि ए तिरश्चिराजि आः
द्वितीयातिरश्चिराजि आम् तिरश्चिराजि ए तिरश्चिराजि आः
तृतीयातिरश्चिराजि अया तिरश्चिराजि आभ्याम् तिरश्चिराजि आभिः
चतुर्थीतिरश्चिराजि आयै तिरश्चिराजि आभ्याम् तिरश्चिराजि आभ्यः
पञ्चमीतिरश्चिराजि आयाः तिरश्चिराजि आभ्याम् तिरश्चिराजि आभ्यः
षष्ठीतिरश्चिराजि आयाः तिरश्चिराजि अयोः तिरश्चिराजि आनाम्
सप्तमीतिरश्चिराजि आयाम् तिरश्चिराजि अयोः तिरश्चिराजि आसु

अव्यय ॰तिरश्चिराजि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria