सुबन्तावली ?तिरश्चीनपृश्नि आ

Roma

स्त्रीएकद्विबहु
प्रथमातिरश्चीनपृश्नि आ तिरश्चीनपृश्नि ए तिरश्चीनपृश्नि आः
सम्बोधनम्तिरश्चीनपृश्नि ए तिरश्चीनपृश्नि ए तिरश्चीनपृश्नि आः
द्वितीयातिरश्चीनपृश्नि आम् तिरश्चीनपृश्नि ए तिरश्चीनपृश्नि आः
तृतीयातिरश्चीनपृश्नि अया तिरश्चीनपृश्नि आभ्याम् तिरश्चीनपृश्नि आभिः
चतुर्थीतिरश्चीनपृश्नि आयै तिरश्चीनपृश्नि आभ्याम् तिरश्चीनपृश्नि आभ्यः
पञ्चमीतिरश्चीनपृश्नि आयाः तिरश्चीनपृश्नि आभ्याम् तिरश्चीनपृश्नि आभ्यः
षष्ठीतिरश्चीनपृश्नि आयाः तिरश्चीनपृश्नि अयोः तिरश्चीनपृश्नि आनाम्
सप्तमीतिरश्चीनपृश्नि आयाम् तिरश्चीनपृश्नि अयोः तिरश्चीनपृश्नि आसु

अव्यय ॰तिरश्चीनपृश्नि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria