सुबन्तावली ?तिरस्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातिरस्यिष्यन्ती तिरस्यिष्यन्त्यौ तिरस्यिष्यन्त्यः
सम्बोधनम्तिरस्यिष्यन्ति तिरस्यिष्यन्त्यौ तिरस्यिष्यन्त्यः
द्वितीयातिरस्यिष्यन्तीम् तिरस्यिष्यन्त्यौ तिरस्यिष्यन्तीः
तृतीयातिरस्यिष्यन्त्या तिरस्यिष्यन्तीभ्याम् तिरस्यिष्यन्तीभिः
चतुर्थीतिरस्यिष्यन्त्यै तिरस्यिष्यन्तीभ्याम् तिरस्यिष्यन्तीभ्यः
पञ्चमीतिरस्यिष्यन्त्याः तिरस्यिष्यन्तीभ्याम् तिरस्यिष्यन्तीभ्यः
षष्ठीतिरस्यिष्यन्त्याः तिरस्यिष्यन्त्योः तिरस्यिष्यन्तीनाम्
सप्तमीतिरस्यिष्यन्त्याम् तिरस्यिष्यन्त्योः तिरस्यिष्यन्तीषु

समास तिरस्यिष्यन्ति तिरस्यिष्यन्ती

अव्यय ॰तिरस्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria