Declension table of ?tindiśa

Deva

MasculineSingularDualPlural
Nominativetindiśaḥ tindiśau tindiśāḥ
Vocativetindiśa tindiśau tindiśāḥ
Accusativetindiśam tindiśau tindiśān
Instrumentaltindiśena tindiśābhyām tindiśaiḥ tindiśebhiḥ
Dativetindiśāya tindiśābhyām tindiśebhyaḥ
Ablativetindiśāt tindiśābhyām tindiśebhyaḥ
Genitivetindiśasya tindiśayoḥ tindiśānām
Locativetindiśe tindiśayoḥ tindiśeṣu

Compound tindiśa -

Adverb -tindiśam -tindiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria