सुबन्तावली ?तिमितिमिङ्गिल

Roma

पुमान्एकद्विबहु
प्रथमातिमितिमिङ्गिलः तिमितिमिङ्गिलौ तिमितिमिङ्गिलाः
सम्बोधनम्तिमितिमिङ्गिल तिमितिमिङ्गिलौ तिमितिमिङ्गिलाः
द्वितीयातिमितिमिङ्गिलम् तिमितिमिङ्गिलौ तिमितिमिङ्गिलान्
तृतीयातिमितिमिङ्गिलेन तिमितिमिङ्गिलाभ्याम् तिमितिमिङ्गिलैः तिमितिमिङ्गिलेभिः
चतुर्थीतिमितिमिङ्गिलाय तिमितिमिङ्गिलाभ्याम् तिमितिमिङ्गिलेभ्यः
पञ्चमीतिमितिमिङ्गिलात् तिमितिमिङ्गिलाभ्याम् तिमितिमिङ्गिलेभ्यः
षष्ठीतिमितिमिङ्गिलस्य तिमितिमिङ्गिलयोः तिमितिमिङ्गिलानाम्
सप्तमीतिमितिमिङ्गिले तिमितिमिङ्गिलयोः तिमितिमिङ्गिलेषु

समास तिमितिमिङ्गिल

अव्यय ॰तिमितिमिङ्गिलम् ॰तिमितिमिङ्गिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria