सुबन्तावली ?तिमिरोद्घाट

Roma

पुमान्एकद्विबहु
प्रथमातिमिरोद्घाटः तिमिरोद्घाटौ तिमिरोद्घाटाः
सम्बोधनम्तिमिरोद्घाट तिमिरोद्घाटौ तिमिरोद्घाटाः
द्वितीयातिमिरोद्घाटम् तिमिरोद्घाटौ तिमिरोद्घाटान्
तृतीयातिमिरोद्घाटेन तिमिरोद्घाटाभ्याम् तिमिरोद्घाटैः तिमिरोद्घाटेभिः
चतुर्थीतिमिरोद्घाटाय तिमिरोद्घाटाभ्याम् तिमिरोद्घाटेभ्यः
पञ्चमीतिमिरोद्घाटात् तिमिरोद्घाटाभ्याम् तिमिरोद्घाटेभ्यः
षष्ठीतिमिरोद्घाटस्य तिमिरोद्घाटयोः तिमिरोद्घाटानाम्
सप्तमीतिमिरोद्घाटे तिमिरोद्घाटयोः तिमिरोद्घाटेषु

समास तिमिरोद्घाट

अव्यय ॰तिमिरोद्घाटम् ॰तिमिरोद्घाटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria