सुबन्तावली ?तिमिध्वज

Roma

पुमान्एकद्विबहु
प्रथमातिमिध्वजः तिमिध्वजौ तिमिध्वजाः
सम्बोधनम्तिमिध्वज तिमिध्वजौ तिमिध्वजाः
द्वितीयातिमिध्वजम् तिमिध्वजौ तिमिध्वजान्
तृतीयातिमिध्वजेन तिमिध्वजाभ्याम् तिमिध्वजैः तिमिध्वजेभिः
चतुर्थीतिमिध्वजाय तिमिध्वजाभ्याम् तिमिध्वजेभ्यः
पञ्चमीतिमिध्वजात् तिमिध्वजाभ्याम् तिमिध्वजेभ्यः
षष्ठीतिमिध्वजस्य तिमिध्वजयोः तिमिध्वजानाम्
सप्तमीतिमिध्वजे तिमिध्वजयोः तिमिध्वजेषु

समास तिमिध्वज

अव्यय ॰तिमिध्वजम् ॰तिमिध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria