Declension table of ?tillitavat

Deva

MasculineSingularDualPlural
Nominativetillitavān tillitavantau tillitavantaḥ
Vocativetillitavan tillitavantau tillitavantaḥ
Accusativetillitavantam tillitavantau tillitavataḥ
Instrumentaltillitavatā tillitavadbhyām tillitavadbhiḥ
Dativetillitavate tillitavadbhyām tillitavadbhyaḥ
Ablativetillitavataḥ tillitavadbhyām tillitavadbhyaḥ
Genitivetillitavataḥ tillitavatoḥ tillitavatām
Locativetillitavati tillitavatoḥ tillitavatsu

Compound tillitavat -

Adverb -tillitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria