Declension table of ?tilliṣyat

Deva

MasculineSingularDualPlural
Nominativetilliṣyan tilliṣyantau tilliṣyantaḥ
Vocativetilliṣyan tilliṣyantau tilliṣyantaḥ
Accusativetilliṣyantam tilliṣyantau tilliṣyataḥ
Instrumentaltilliṣyatā tilliṣyadbhyām tilliṣyadbhiḥ
Dativetilliṣyate tilliṣyadbhyām tilliṣyadbhyaḥ
Ablativetilliṣyataḥ tilliṣyadbhyām tilliṣyadbhyaḥ
Genitivetilliṣyataḥ tilliṣyatoḥ tilliṣyatām
Locativetilliṣyati tilliṣyatoḥ tilliṣyatsu

Compound tilliṣyat -

Adverb -tilliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria