सुबन्तावली ?तिल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातिल्लिष्यन्ती तिल्लिष्यन्त्यौ तिल्लिष्यन्त्यः
सम्बोधनम्तिल्लिष्यन्ति तिल्लिष्यन्त्यौ तिल्लिष्यन्त्यः
द्वितीयातिल्लिष्यन्तीम् तिल्लिष्यन्त्यौ तिल्लिष्यन्तीः
तृतीयातिल्लिष्यन्त्या तिल्लिष्यन्तीभ्याम् तिल्लिष्यन्तीभिः
चतुर्थीतिल्लिष्यन्त्यै तिल्लिष्यन्तीभ्याम् तिल्लिष्यन्तीभ्यः
पञ्चमीतिल्लिष्यन्त्याः तिल्लिष्यन्तीभ्याम् तिल्लिष्यन्तीभ्यः
षष्ठीतिल्लिष्यन्त्याः तिल्लिष्यन्त्योः तिल्लिष्यन्तीनाम्
सप्तमीतिल्लिष्यन्त्याम् तिल्लिष्यन्त्योः तिल्लिष्यन्तीषु

समास तिल्लिष्यन्ति तिल्लिष्यन्ती

अव्यय ॰तिल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria