Declension table of ?tilliṣyantī

Deva

FeminineSingularDualPlural
Nominativetilliṣyantī tilliṣyantyau tilliṣyantyaḥ
Vocativetilliṣyanti tilliṣyantyau tilliṣyantyaḥ
Accusativetilliṣyantīm tilliṣyantyau tilliṣyantīḥ
Instrumentaltilliṣyantyā tilliṣyantībhyām tilliṣyantībhiḥ
Dativetilliṣyantyai tilliṣyantībhyām tilliṣyantībhyaḥ
Ablativetilliṣyantyāḥ tilliṣyantībhyām tilliṣyantībhyaḥ
Genitivetilliṣyantyāḥ tilliṣyantyoḥ tilliṣyantīnām
Locativetilliṣyantyām tilliṣyantyoḥ tilliṣyantīṣu

Compound tilliṣyanti - tilliṣyantī -

Adverb -tilliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria