Declension table of ?tilliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetilliṣyamāṇam tilliṣyamāṇe tilliṣyamāṇāni
Vocativetilliṣyamāṇa tilliṣyamāṇe tilliṣyamāṇāni
Accusativetilliṣyamāṇam tilliṣyamāṇe tilliṣyamāṇāni
Instrumentaltilliṣyamāṇena tilliṣyamāṇābhyām tilliṣyamāṇaiḥ
Dativetilliṣyamāṇāya tilliṣyamāṇābhyām tilliṣyamāṇebhyaḥ
Ablativetilliṣyamāṇāt tilliṣyamāṇābhyām tilliṣyamāṇebhyaḥ
Genitivetilliṣyamāṇasya tilliṣyamāṇayoḥ tilliṣyamāṇānām
Locativetilliṣyamāṇe tilliṣyamāṇayoḥ tilliṣyamāṇeṣu

Compound tilliṣyamāṇa -

Adverb -tilliṣyamāṇam -tilliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria