Declension table of ?tilaśamā

Deva

FeminineSingularDualPlural
Nominativetilaśamā tilaśame tilaśamāḥ
Vocativetilaśame tilaśame tilaśamāḥ
Accusativetilaśamām tilaśame tilaśamāḥ
Instrumentaltilaśamayā tilaśamābhyām tilaśamābhiḥ
Dativetilaśamāyai tilaśamābhyām tilaśamābhyaḥ
Ablativetilaśamāyāḥ tilaśamābhyām tilaśamābhyaḥ
Genitivetilaśamāyāḥ tilaśamayoḥ tilaśamānām
Locativetilaśamāyām tilaśamayoḥ tilaśamāsu

Adverb -tilaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria