Declension table of ?tilaśama

Deva

MasculineSingularDualPlural
Nominativetilaśamaḥ tilaśamau tilaśamāḥ
Vocativetilaśama tilaśamau tilaśamāḥ
Accusativetilaśamam tilaśamau tilaśamān
Instrumentaltilaśamena tilaśamābhyām tilaśamaiḥ tilaśamebhiḥ
Dativetilaśamāya tilaśamābhyām tilaśamebhyaḥ
Ablativetilaśamāt tilaśamābhyām tilaśamebhyaḥ
Genitivetilaśamasya tilaśamayoḥ tilaśamānām
Locativetilaśame tilaśamayoḥ tilaśameṣu

Compound tilaśama -

Adverb -tilaśamam -tilaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria