Declension table of ?tilavatsa

Deva

NeuterSingularDualPlural
Nominativetilavatsam tilavatse tilavatsāni
Vocativetilavatsa tilavatse tilavatsāni
Accusativetilavatsam tilavatse tilavatsāni
Instrumentaltilavatsena tilavatsābhyām tilavatsaiḥ
Dativetilavatsāya tilavatsābhyām tilavatsebhyaḥ
Ablativetilavatsāt tilavatsābhyām tilavatsebhyaḥ
Genitivetilavatsasya tilavatsayoḥ tilavatsānām
Locativetilavatse tilavatsayoḥ tilavatseṣu

Compound tilavatsa -

Adverb -tilavatsam -tilavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria