सुबन्तावली ?तिलौदन

Roma

नपुंसकम्एकद्विबहु
प्रथमातिलौदनम् तिलौदने तिलौदनानि
सम्बोधनम्तिलौदन तिलौदने तिलौदनानि
द्वितीयातिलौदनम् तिलौदने तिलौदनानि
तृतीयातिलौदनेन तिलौदनाभ्याम् तिलौदनैः
चतुर्थीतिलौदनाय तिलौदनाभ्याम् तिलौदनेभ्यः
पञ्चमीतिलौदनात् तिलौदनाभ्याम् तिलौदनेभ्यः
षष्ठीतिलौदनस्य तिलौदनयोः तिलौदनानाम्
सप्तमीतिलौदने तिलौदनयोः तिलौदनेषु

समास तिलौदन

अव्यय ॰तिलौदनम् ॰तिलौदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria