सुबन्तावली ?तिलतण्डुलक

Roma

नपुंसकम्एकद्विबहु
प्रथमातिलतण्डुलकम् तिलतण्डुलके तिलतण्डुलकानि
सम्बोधनम्तिलतण्डुलक तिलतण्डुलके तिलतण्डुलकानि
द्वितीयातिलतण्डुलकम् तिलतण्डुलके तिलतण्डुलकानि
तृतीयातिलतण्डुलकेन तिलतण्डुलकाभ्याम् तिलतण्डुलकैः
चतुर्थीतिलतण्डुलकाय तिलतण्डुलकाभ्याम् तिलतण्डुलकेभ्यः
पञ्चमीतिलतण्डुलकात् तिलतण्डुलकाभ्याम् तिलतण्डुलकेभ्यः
षष्ठीतिलतण्डुलकस्य तिलतण्डुलकयोः तिलतण्डुलकानाम्
सप्तमीतिलतण्डुलके तिलतण्डुलकयोः तिलतण्डुलकेषु

समास तिलतण्डुलक

अव्यय ॰तिलतण्डुलकम् ॰तिलतण्डुलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria