Declension table of ?tilamāna

Deva

MasculineSingularDualPlural
Nominativetilamānaḥ tilamānau tilamānāḥ
Vocativetilamāna tilamānau tilamānāḥ
Accusativetilamānam tilamānau tilamānān
Instrumentaltilamānena tilamānābhyām tilamānaiḥ tilamānebhiḥ
Dativetilamānāya tilamānābhyām tilamānebhyaḥ
Ablativetilamānāt tilamānābhyām tilamānebhyaḥ
Genitivetilamānasya tilamānayoḥ tilamānānām
Locativetilamāne tilamānayoḥ tilamāneṣu

Compound tilamāna -

Adverb -tilamānam -tilamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria