सुबन्तावली ?तिलकव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमातिलकव्रतम् तिलकव्रते तिलकव्रतानि
सम्बोधनम्तिलकव्रत तिलकव्रते तिलकव्रतानि
द्वितीयातिलकव्रतम् तिलकव्रते तिलकव्रतानि
तृतीयातिलकव्रतेन तिलकव्रताभ्याम् तिलकव्रतैः
चतुर्थीतिलकव्रताय तिलकव्रताभ्याम् तिलकव्रतेभ्यः
पञ्चमीतिलकव्रतात् तिलकव्रताभ्याम् तिलकव्रतेभ्यः
षष्ठीतिलकव्रतस्य तिलकव्रतयोः तिलकव्रतानाम्
सप्तमीतिलकव्रते तिलकव्रतयोः तिलकव्रतेषु

समास तिलकव्रत

अव्यय ॰तिलकव्रतम् ॰तिलकव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria