सुबन्तावली ?तिलकलता

Roma

स्त्रीएकद्विबहु
प्रथमातिलकलता तिलकलते तिलकलताः
सम्बोधनम्तिलकलते तिलकलते तिलकलताः
द्वितीयातिलकलताम् तिलकलते तिलकलताः
तृतीयातिलकलतया तिलकलताभ्याम् तिलकलताभिः
चतुर्थीतिलकलतायै तिलकलताभ्याम् तिलकलताभ्यः
पञ्चमीतिलकलतायाः तिलकलताभ्याम् तिलकलताभ्यः
षष्ठीतिलकलतायाः तिलकलतयोः तिलकलतानाम्
सप्तमीतिलकलतायाम् तिलकलतयोः तिलकलतासु

अव्यय ॰तिलकलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria