सुबन्तावली ?तिलकक

Roma

नपुंसकम्एकद्विबहु
प्रथमातिलककम् तिलकके तिलककानि
सम्बोधनम्तिलकक तिलकके तिलककानि
द्वितीयातिलककम् तिलकके तिलककानि
तृतीयातिलककेन तिलककाभ्याम् तिलककैः
चतुर्थीतिलककाय तिलककाभ्याम् तिलककेभ्यः
पञ्चमीतिलककात् तिलककाभ्याम् तिलककेभ्यः
षष्ठीतिलककस्य तिलककयोः तिलककानाम्
सप्तमीतिलकके तिलककयोः तिलककेषु

समास तिलकक

अव्यय ॰तिलककम् ॰तिलककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria