सुबन्तावली ?तिलाङ्कितदल

Roma

पुमान्एकद्विबहु
प्रथमातिलाङ्कितदलः तिलाङ्कितदलौ तिलाङ्कितदलाः
सम्बोधनम्तिलाङ्कितदल तिलाङ्कितदलौ तिलाङ्कितदलाः
द्वितीयातिलाङ्कितदलम् तिलाङ्कितदलौ तिलाङ्कितदलान्
तृतीयातिलाङ्कितदलेन तिलाङ्कितदलाभ्याम् तिलाङ्कितदलैः तिलाङ्कितदलेभिः
चतुर्थीतिलाङ्कितदलाय तिलाङ्कितदलाभ्याम् तिलाङ्कितदलेभ्यः
पञ्चमीतिलाङ्कितदलात् तिलाङ्कितदलाभ्याम् तिलाङ्कितदलेभ्यः
षष्ठीतिलाङ्कितदलस्य तिलाङ्कितदलयोः तिलाङ्कितदलानाम्
सप्तमीतिलाङ्कितदले तिलाङ्कितदलयोः तिलाङ्कितदलेषु

समास तिलाङ्कितदल

अव्यय ॰तिलाङ्कितदलम् ॰तिलाङ्कितदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria