सुबन्तावली ?तिक्तयवा

Roma

स्त्रीएकद्विबहु
प्रथमातिक्तयवा तिक्तयवे तिक्तयवाः
सम्बोधनम्तिक्तयवे तिक्तयवे तिक्तयवाः
द्वितीयातिक्तयवाम् तिक्तयवे तिक्तयवाः
तृतीयातिक्तयवया तिक्तयवाभ्याम् तिक्तयवाभिः
चतुर्थीतिक्तयवायै तिक्तयवाभ्याम् तिक्तयवाभ्यः
पञ्चमीतिक्तयवायाः तिक्तयवाभ्याम् तिक्तयवाभ्यः
षष्ठीतिक्तयवायाः तिक्तयवयोः तिक्तयवानाम्
सप्तमीतिक्तयवायाम् तिक्तयवयोः तिक्तयवासु

अव्यय ॰तिक्तयवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria