Declension table of ?tiktataṇḍulā

Deva

FeminineSingularDualPlural
Nominativetiktataṇḍulā tiktataṇḍule tiktataṇḍulāḥ
Vocativetiktataṇḍule tiktataṇḍule tiktataṇḍulāḥ
Accusativetiktataṇḍulām tiktataṇḍule tiktataṇḍulāḥ
Instrumentaltiktataṇḍulayā tiktataṇḍulābhyām tiktataṇḍulābhiḥ
Dativetiktataṇḍulāyai tiktataṇḍulābhyām tiktataṇḍulābhyaḥ
Ablativetiktataṇḍulāyāḥ tiktataṇḍulābhyām tiktataṇḍulābhyaḥ
Genitivetiktataṇḍulāyāḥ tiktataṇḍulayoḥ tiktataṇḍulānām
Locativetiktataṇḍulāyām tiktataṇḍulayoḥ tiktataṇḍulāsu

Adverb -tiktataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria