Declension table of ?tiktarohiṇikā

Deva

FeminineSingularDualPlural
Nominativetiktarohiṇikā tiktarohiṇike tiktarohiṇikāḥ
Vocativetiktarohiṇike tiktarohiṇike tiktarohiṇikāḥ
Accusativetiktarohiṇikām tiktarohiṇike tiktarohiṇikāḥ
Instrumentaltiktarohiṇikayā tiktarohiṇikābhyām tiktarohiṇikābhiḥ
Dativetiktarohiṇikāyai tiktarohiṇikābhyām tiktarohiṇikābhyaḥ
Ablativetiktarohiṇikāyāḥ tiktarohiṇikābhyām tiktarohiṇikābhyaḥ
Genitivetiktarohiṇikāyāḥ tiktarohiṇikayoḥ tiktarohiṇikānām
Locativetiktarohiṇikāyām tiktarohiṇikayoḥ tiktarohiṇikāsu

Adverb -tiktarohiṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria