Declension table of ?tiknuvat

Deva

NeuterSingularDualPlural
Nominativetiknuvat tiknuvantī tiknuvatī tiknuvanti
Vocativetiknuvat tiknuvantī tiknuvatī tiknuvanti
Accusativetiknuvat tiknuvantī tiknuvatī tiknuvanti
Instrumentaltiknuvatā tiknuvadbhyām tiknuvadbhiḥ
Dativetiknuvate tiknuvadbhyām tiknuvadbhyaḥ
Ablativetiknuvataḥ tiknuvadbhyām tiknuvadbhyaḥ
Genitivetiknuvataḥ tiknuvatoḥ tiknuvatām
Locativetiknuvati tiknuvatoḥ tiknuvatsu

Adverb -tiknuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria