Declension table of ?tiknuvat

Deva

MasculineSingularDualPlural
Nominativetiknuvan tiknuvantau tiknuvantaḥ
Vocativetiknuvan tiknuvantau tiknuvantaḥ
Accusativetiknuvantam tiknuvantau tiknuvataḥ
Instrumentaltiknuvatā tiknuvadbhyām tiknuvadbhiḥ
Dativetiknuvate tiknuvadbhyām tiknuvadbhyaḥ
Ablativetiknuvataḥ tiknuvadbhyām tiknuvadbhyaḥ
Genitivetiknuvataḥ tiknuvatoḥ tiknuvatām
Locativetiknuvati tiknuvatoḥ tiknuvatsu

Compound tiknuvat -

Adverb -tiknuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria