Declension table of ?tīvtavatī

Deva

FeminineSingularDualPlural
Nominativetīvtavatī tīvtavatyau tīvtavatyaḥ
Vocativetīvtavati tīvtavatyau tīvtavatyaḥ
Accusativetīvtavatīm tīvtavatyau tīvtavatīḥ
Instrumentaltīvtavatyā tīvtavatībhyām tīvtavatībhiḥ
Dativetīvtavatyai tīvtavatībhyām tīvtavatībhyaḥ
Ablativetīvtavatyāḥ tīvtavatībhyām tīvtavatībhyaḥ
Genitivetīvtavatyāḥ tīvtavatyoḥ tīvtavatīnām
Locativetīvtavatyām tīvtavatyoḥ tīvtavatīṣu

Compound tīvtavati - tīvtavatī -

Adverb -tīvtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria