Declension table of ?tīvtavat

Deva

NeuterSingularDualPlural
Nominativetīvtavat tīvtavantī tīvtavatī tīvtavanti
Vocativetīvtavat tīvtavantī tīvtavatī tīvtavanti
Accusativetīvtavat tīvtavantī tīvtavatī tīvtavanti
Instrumentaltīvtavatā tīvtavadbhyām tīvtavadbhiḥ
Dativetīvtavate tīvtavadbhyām tīvtavadbhyaḥ
Ablativetīvtavataḥ tīvtavadbhyām tīvtavadbhyaḥ
Genitivetīvtavataḥ tīvtavatoḥ tīvtavatām
Locativetīvtavati tīvtavatoḥ tīvtavatsu

Adverb -tīvtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria