Declension table of ?tīvtavat

Deva

MasculineSingularDualPlural
Nominativetīvtavān tīvtavantau tīvtavantaḥ
Vocativetīvtavan tīvtavantau tīvtavantaḥ
Accusativetīvtavantam tīvtavantau tīvtavataḥ
Instrumentaltīvtavatā tīvtavadbhyām tīvtavadbhiḥ
Dativetīvtavate tīvtavadbhyām tīvtavadbhyaḥ
Ablativetīvtavataḥ tīvtavadbhyām tīvtavadbhyaḥ
Genitivetīvtavataḥ tīvtavatoḥ tīvtavatām
Locativetīvtavati tīvtavatoḥ tīvtavatsu

Compound tīvtavat -

Adverb -tīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria